Shabd Roop of Grah (Akarant Striling)


What is Shabd Roop of Grah? Know below (शब्द रूप) shabd roop of grah in sanskrit grammar. गृह ke Akarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमागृहम्गृहेगृहाणि
द्वितीयागृहम्गृहेगृहाणि
तृतीयागृहेणगृहाभ्याम्गृहैः
चर्तुथीगृहायगृहाभ्याम्गृहेभ्यः
पन्चमीगृहात्गृहाभ्याम्गृहेभ्यः
षष्ठीगृहस्यगृहयोःगृहाणाम्
सप्तमीगृहेगृहयोःगृहेषु
सम्बोधनहे गृहम्हे गृहेहे गृहाणि

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Grahani
(गृहणी - इकारान्त स्त्रीलिंग)
Guru
(गुरू)
Hani
(हानि - इकारान्त स्त्रीलिंग)
Hanumat
(हनुमत् )
Hari
(हरि)
Hast
(हस्त - अकारान्त पुंल्लिंग)
Hathi
(हाथी)
Ichchha
(इच्छा - अकारान्त स्त्रीलिंग)
Idam
(इदम् - नपुंसकलिंग)
Idam
(इदम् - पुंल्लिंग)
Idam
(इदम् - स्त्रीलिंग)
Indra
(इन्द्र - अकारान्त पुंल्लिंग)
Indu
(इन्दु - उकारान्त पुंल्लिंग)
Jagat
(जगत्)
Jal
(जल - अकारान्त नपुंसकलिंग)
Janak
(जनक - अकारान्त पुंल्लिंग)
Janani
(जननी - इकारान्त स्त्रीलिंग)
Janta
(जनता - अकारान्त स्त्रीलिंग)
Jantu
(जन्तु - अकारान्त)
Jantu
(जन्तु - उकारान्त पुंल्लिंग)
जानें कुछ नयी रोचक चीजे भी :